The shurangama mantra devanagari Shurangama Mantra devanagari | Page 80
【Shurangama Mantra】
rāja-bhayāś * ścora-bhayā * agni-bhayā * udaka-bhayā * viṣa-bhayāḥ * śastra-
bhayāḥ * paracakra-bhayā * dur-bhikṣa-bhayā * aśani-bhayā * akāla-mṛtyu-
bhayā * dharaṇi-bhūmi-kampaka-pata-bhayā * ulkā-pāta-bhayā * rāja-daṇḍa-
bhayā * nāga-bhayā * vidyud-bhayās * suparṇa-bhayā ** yakṣa-grahā * rākṣasī-
grahāḥ * preta-grahāḥ * piśāca-grahā * bhūta-grahāḥ * kumbhāṇḍa-grahāḥ *
pūtana-grahāḥ * kaṭapūtana-grahās * skanda-grahā * apa-smāra-grahā *
unmāda-grahāś * chāya-grahā * revatī-grahā ** jāta-hārīnaṃ * garbha-hārīnaṃ *
rudhira-hārīnaṃ * māṃsa-hārīnaṃ * medha-hārīnaṃ * majja-hārīnaṃ * jāta-
hārīnīṃ * jīvita-hārīnaṃ * pīta-hārīnaṃ * vānta-hārīnam * aśucya-hārīnīṃ *
citta-hārīnīṃ ** teṣāṃ sarveṣāṃ sarva-grahānāṃ vidyāṃ chedayāmi kīlayāmi **
pari-vrājaka-kṛtaṃ vidyāṃ chedayāmi kīlayāmi ** ḍākinī-kṛtaṃ vidyāṃ
chedayāmi kīlayāmi ** mahā-paśupati-rudra-kṛtaṃ vidyāṃ chedayāmi kīlayāmi
** nārāyaṇa-kṛtaṃ vidyāṃ chedayāmi kīlayāmi ** tattva-garuḍa-kṛtaṃ vidyāṃ
chedayāmi kīlayāmi ** mahā-kāla-mātṛ-gaṇa-kṛtaṃ vidyāṃ chedayāmi kīlayāmi
** kāpālika-kṛtaṃ vidyāṃ chedayāmi kīlayāmi ** jaya-kara-madhu-kara-sarva-
artha-sādhaka-kṛtaṃ vidyāṃ chedayāmi kīlayāmi ** catur-bhaginī-kṛtaṃ vidyāṃ
chedayāmi kīlayāmi ** bhṛṅgi-riṭi-nandikeśvara-gaṇa-pati-sahāya-kṛtaṃ vidyāṃ
chedayāmi kīlayāmi ** nagna-śramaṇa-kṛtaṃ vidyāṃ chedayāmi kīlayāmi **
arhanta-kṛtaṃ vidyāṃ chedayāmi kīlayāmi ** vīta-rāga-kṛtaṃ vidyāṃ chedayāmi
kīlayāmi ** vajra-pāṇi-guhya-guhyaka-adhipati-kṛtaṃ vidyāṃ chedayāmi
kīlayāmi ** rakṣa māṃ bhagavann * imān mama-asya
(#4)
bhagavat-sita-ātapatra-namo Astute ** asita-nala-arka-prabha-sphuṭa-vi-kas-sita-
ātapatre jvala jvala * dara dara bhidara bhidara chida chida hūṃ hūṃ ** phaṭ
phaṭ phaṭ phaṭ phaṭ svāhā * hehe phaṭ ** amoghāya phaṭ * apratihata phaṭ * vara-
prada phaṭ * asura-vidāraka phaṭ * sarva-devebhyaḥ phaṭ * sarva-nāgebhyaḥ phaṭ
* sarva-yakṣebhyaḥ phaṭ * sarva-gandharvebhyaḥ phaṭ * sarva-pūtanebhyaḥ phaṭ
* kaṭa-pūtanebhyaḥ phaṭ * sarva-dur-laṅghitebhyaḥ phaṭ * sarva-duṣ-
prekṣitebhyaḥ phaṭ * sarva-jvarebhyaḥ phaṭ * sarva-apasmārebhyaḥ phaṭ * sarva-
śramaṇebhyaḥ phaṭ * sarva-tīrthikebhyaḥ phaṭ * sarva-dharmā-dhakke bhyaḥ
phaṭ * sarva-vidyā-rāja-ācāryebhyaḥ phaṭ * jaya-kara-madhu-kara-sarva-artha-
sādhakebhyaḥ phaṭ * vidya-ācāryebhyaḥ phaṭ * catur-bhaginībhyaḥ phaṭ * vajra-
kaumārī-vidyā-rājebhyaḥ phaṭ * mahā-praty-aṅgirebhyaḥ phaṭ * vajra-saṃkalāya
praty-aṅgira-rājāya-rājāya phaṭ * mahā-kālāya mahā-mātṛ-gaṇa-namas-kṛtāya
phaṭ * viṣṇavīye phaṭ * brāhmaṇiye phaṭ * agniye phaṭ * mahā-kāliye phaṭ * kāla-
daṇḍiye phaṭ * mātrīye phaṭ * raudriye phaṭ * cāmuṇḍiye phaṭ * kālā-rātriye phaṭ
* kāpāliye phaṭ * adhi-muktaka-śmaśāna-vāsiniye phaṭ ** ye ke cittās sattvāsya
mama * imān mama-asya
(#5)
duṣṭa-cittā * papa-cittā * raudra-cittā * vi-dvesa-cittā * amitrī-cittā * ut-pada-
yanti * kila-yanti * mantra-yanti * japanti juhanti ** oja-hārā * garbha-hārā *
rudhira-hārā * vasa-hārā * majja-hārā * jāta-hārā * jīvita-hārā * mālya-hārā *
gandha-hārāḥ * puṣpa-hārāḥ * phala-hārās * sasya-hārāḥ ** pāpa-cittā * duṣṭa-
cittā * raudra-cittā ** yakṣa-grahā * rākṣasa-grahāḥ * preta-grahāḥ * piśāca-
grahā * bhūta-grahāḥ * kumbhāṇḍa-grahās * skanda-grahā * unmāda-grahāś *
chāyā-grahā * apa-smāra-grahā * ḍāka-ḍākinī-grahā * revatī-grahā * jāmika-
_ 80 _