The shurangama mantra devanagari Shurangama Mantra devanagari | Page 79

【Shurangama Mantra】 Đại Phật Đảnh Thủ Lăng Nghiêm Thần Chú Shurangama Mantra (#1) namas tathāgatāya sugatāya arhate samyak-saṃbuddhāya ** namas tathāgata- buddha-koṭy-uṣṇīṣaṃ ** namas sarva-buddha-bodhi-sattvebhyaḥ ** namas saptānāṃ samyak-saṃbuddha-koṭīnāṃ sa-śrāvaka-saṃghānāṃ ** namo loke arhantānāṃ ** namas srota-āpannānāṃ ** namas sakṛdāgamīnāṃ ** namo loke samyag-gatānāṃ samyak-pratipannānāṃ ** namo devarṣīṇāṃ ** namas siddhyā vidyā-dhara-ṛṣīṇāṃ śāpa-nu-graha-saha-sara-marthānāṃ ** namo brahmaṇe ** nama indrāya ** namo bhagavate rudrāya umā-pati-sahāyāya ** namo bhagavate nārāyaṇāya pañca-mahā-mudrā-namas-kṛtāya ** namo bhagavate mahā-kālāya tripura-nagara-vidrā-paṇa-kārāya adhi-mukti-śmaśāna-nivāsini mātṛ-gaṇa- namas-kṛtāya ** namo bhagavate tathāgata-kulāya ** namaḥ padma-kulāya ** namo vajra-kulāya ** namo maṇi-kulāya ** namo gaja-kulāya ** namo bhagavate dṛḍha-sūra-senā-pra-haraṇa-rājāya tathāgatāya arhate samyak-saṃbuddhāya ** namo bhagavate amitābhāya tathāgatāya arhate samyak-saṃbuddhāya ** namo bhagavate akṣobhyāya tathāgatāya arhate samyak-saṃbuddhāya ** namo bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya tathāgatāya arhate samyak- saṃbuddhāya ** namo bhagavate saṃpuṣpitā-sālendra-rājāya tathāgatāya arhate samyak-saṃbuddhāya ** namo bhagavate śākyamunaye tathāgatāya arhate samyak-saṃbuddhāya ** namo bhagavate ratna-ketu-rājāya tathāgatāya arhate samyak-saṃbuddhāya ** tebhyo namas-kṛtvā idaṃ bhagavatas tathāgata-uṣṇīṣaṃ sita-ātapatraṃ namo aparājitaṃ prati yaṅgiraṃ ** sarva-bhūta-graha-nigrahaka- kara-hani ** para-vidyā chedanīṃ ** akāla-mṛtyu-pari-trāyaṇa-karīṃ ** sarva- bandhana-mokṣaṇīṃ ** sarva-duṣṭa-duḥ-svapna-nivāraṇīṃ ** caturaśītīnāṃ graha-sahasrāṇāṃ vidhvaṃsana-karīṃ ** aṣṭa-viṃśatīnāṃ nakṣatrāṇāṃ pra- sādana-karīṃ ** aṣṭānāṃ mahā-grahāṇāṃ vidhvaṃsana-karīṃ ** sarva-śatru- nivāraṇāṃ ** ghorāṃ duḥ-svapnāṃ ca nāśaṇīṃ ** viṣa-śastra-agni-udaka-raṇāṃ ** aparājita-ghora * mahā-bala-caṇḍa * mahā-dīpta * mahā-teja * mahā-śveta- jvala * mahā-bala pāṇḍara-vāsinī * ārya-tārā * bhṛ-kuṭīṃ * ce va vijaya vajra- maletiḥ vi-śruta * padmakaḥ * vajra-jihvaś ca * mālā ce va aparājitā * vajra- daṇḍaḥ viśālā ca * śānta śveteva pūjitā * sauma-rūpā mahā-śvetā * ārya-tārā mahā-bala * apara vajra-saṃkalā ce va * vajra-kaumārī kulaṃ-dharī ** vajra- hastā ca * vidyā kāñcana-mallikāḥ * kusumbhaka-ratnaḥ ** vairocana-kulīyāya artha-uṣṇīṣaḥ ** vi-jṛmbha-mānī ca vajra * kanaka-prabha-locanā ** vajra-tuṇḍī ca * śvetā ca * kamala-kṣaś * śaśi-prabhā ** ity-iti mudrā-gaṇas sarve rakṣaṃ kurvantu imān mama-asya (#2) oṃ ṛṣi-gaṇa-pra-śastas tathāgata-uṣṇīṣaṃ hūṃ trūṃ ** jambhana hūṃ trūṃ ** stambhana hūṃ trūṃ ** para-vidyā-saṃ-bhakṣaṇa-kara hūṃ trūṃ ** sarva- yakṣa-rākṣasa-grahāṇāṃ vidhvaṃsana-kara hūṃ trūṃ ** caturaśītīnāṃ graha- sahasrānāṃ vidhvaṃsana-kara hūṃ trūṃ ** rakṣa * bhagavāṃs * tathāgata- uṣṇīṣaṃ ** pratyaṅgire * mahā-sahasra-bhuje * sahasra-śīrṣe * koṭi-sahasra-netre ** abhede jvalita-taṭaka mahā-vajra-udāra * tri-bhuvana-maṇḍala ** oṃ svastīr bhavatu mama * imān mama-asya (#3) _ 79 _