The shurangama mantra devanagari Shurangama Mantra devanagari | Page 79
【Shurangama Mantra】
Đại Phật Đảnh Thủ Lăng Nghiêm Thần Chú
Shurangama Mantra
(#1)
namas tathāgatāya sugatāya arhate samyak-saṃbuddhāya ** namas tathāgata-
buddha-koṭy-uṣṇīṣaṃ ** namas sarva-buddha-bodhi-sattvebhyaḥ ** namas
saptānāṃ samyak-saṃbuddha-koṭīnāṃ sa-śrāvaka-saṃghānāṃ ** namo loke
arhantānāṃ ** namas srota-āpannānāṃ ** namas sakṛdāgamīnāṃ ** namo loke
samyag-gatānāṃ samyak-pratipannānāṃ ** namo devarṣīṇāṃ ** namas siddhyā
vidyā-dhara-ṛṣīṇāṃ śāpa-nu-graha-saha-sara-marthānāṃ ** namo brahmaṇe **
nama indrāya ** namo bhagavate rudrāya umā-pati-sahāyāya ** namo bhagavate
nārāyaṇāya pañca-mahā-mudrā-namas-kṛtāya ** namo bhagavate mahā-kālāya
tripura-nagara-vidrā-paṇa-kārāya adhi-mukti-śmaśāna-nivāsini mātṛ-gaṇa-
namas-kṛtāya ** namo bhagavate tathāgata-kulāya ** namaḥ padma-kulāya **
namo vajra-kulāya ** namo maṇi-kulāya ** namo gaja-kulāya ** namo bhagavate
dṛḍha-sūra-senā-pra-haraṇa-rājāya tathāgatāya arhate samyak-saṃbuddhāya **
namo bhagavate amitābhāya tathāgatāya arhate samyak-saṃbuddhāya ** namo
bhagavate akṣobhyāya tathāgatāya arhate samyak-saṃbuddhāya ** namo
bhagavate bhaiṣajya-guru-vaiḍūrya-prabha-rājāya tathāgatāya arhate samyak-
saṃbuddhāya ** namo bhagavate saṃpuṣpitā-sālendra-rājāya tathāgatāya arhate
samyak-saṃbuddhāya ** namo bhagavate śākyamunaye tathāgatāya arhate
samyak-saṃbuddhāya ** namo bhagavate ratna-ketu-rājāya tathāgatāya arhate
samyak-saṃbuddhāya ** tebhyo namas-kṛtvā idaṃ bhagavatas tathāgata-uṣṇīṣaṃ
sita-ātapatraṃ namo aparājitaṃ prati yaṅgiraṃ ** sarva-bhūta-graha-nigrahaka-
kara-hani ** para-vidyā chedanīṃ ** akāla-mṛtyu-pari-trāyaṇa-karīṃ ** sarva-
bandhana-mokṣaṇīṃ ** sarva-duṣṭa-duḥ-svapna-nivāraṇīṃ ** caturaśītīnāṃ
graha-sahasrāṇāṃ vidhvaṃsana-karīṃ ** aṣṭa-viṃśatīnāṃ nakṣatrāṇāṃ pra-
sādana-karīṃ ** aṣṭānāṃ mahā-grahāṇāṃ vidhvaṃsana-karīṃ ** sarva-śatru-
nivāraṇāṃ ** ghorāṃ duḥ-svapnāṃ ca nāśaṇīṃ ** viṣa-śastra-agni-udaka-raṇāṃ
** aparājita-ghora * mahā-bala-caṇḍa * mahā-dīpta * mahā-teja * mahā-śveta-
jvala * mahā-bala pāṇḍara-vāsinī * ārya-tārā * bhṛ-kuṭīṃ * ce va vijaya vajra-
maletiḥ vi-śruta * padmakaḥ * vajra-jihvaś ca * mālā ce va aparājitā * vajra-
daṇḍaḥ viśālā ca * śānta śveteva pūjitā * sauma-rūpā mahā-śvetā * ārya-tārā
mahā-bala * apara vajra-saṃkalā ce va * vajra-kaumārī kulaṃ-dharī ** vajra-
hastā ca * vidyā kāñcana-mallikāḥ * kusumbhaka-ratnaḥ ** vairocana-kulīyāya
artha-uṣṇīṣaḥ ** vi-jṛmbha-mānī ca vajra * kanaka-prabha-locanā ** vajra-tuṇḍī
ca * śvetā ca * kamala-kṣaś * śaśi-prabhā ** ity-iti mudrā-gaṇas sarve rakṣaṃ
kurvantu imān mama-asya
(#2)
oṃ ṛṣi-gaṇa-pra-śastas tathāgata-uṣṇīṣaṃ hūṃ trūṃ ** jambhana hūṃ trūṃ **
stambhana hūṃ trūṃ ** para-vidyā-saṃ-bhakṣaṇa-kara hūṃ trūṃ ** sarva-
yakṣa-rākṣasa-grahāṇāṃ vidhvaṃsana-kara hūṃ trūṃ ** caturaśītīnāṃ graha-
sahasrānāṃ vidhvaṃsana-kara hūṃ trūṃ ** rakṣa * bhagavāṃs * tathāgata-
uṣṇīṣaṃ ** pratyaṅgire * mahā-sahasra-bhuje * sahasra-śīrṣe * koṭi-sahasra-netre
** abhede jvalita-taṭaka mahā-vajra-udāra * tri-bhuvana-maṇḍala ** oṃ svastīr
bhavatu mama * imān mama-asya
(#3)
_ 79 _