The shurangama mantra devanagari Shurangama Mantra devanagari | Page 81
【《愣严咒》】
grahāś * śakunī-grahā * mātṛ-nāndika-grahā * ālambā-grahā * kaṇṭhapaṇi-
grahāḥ ** jvarā * ekāhikā * dvaitīyakās * traitīyakāś * cāturthakā * nitya-jvarā *
viṣama-jvarā * vātikāḥ * paittikāś * ślaiṣmikās * sāṃ-nipātikās * sarva-jvarāś *
śiro-Arttīr * vārdha-bādha-arocakā ** akṣi-rogaṃ * mukha-rogaṃ * hṛd-rogaṃ *
gala-grahaṃ * karṇa-śūlaṃ * danta-śūlaṃ * hṛdaya-śūlaṃ * marman-śūlaṃ *
pārśva-śūlaṃ * pṛṣṭha-śūlam * udara-śūlaṃ * kaṭi-śūlaṃ * vasti-śūlaṃ * ūru-
śūlaṃ * nakha-śūlaṃ * hasta-śūlaṃ * pāda-śūlaṃ * sarva-aṅga-pratyaṅga-śūlaṃ
** bhūta-vetāḍa * ḍākinī * jvarā * dadrukāḥ * kaṇḍūḥ * kiṭi bhai lūtāvai * sarpā-
loha-liṅgāḥ ** śoṣa trāsana gara * viṣa-yoga * agne * udaka * māra vaira kāntāra
* akāla-mṛtyo ** try-ambuka * trai-lāṭa * vṛscika * sarpa * nakula * siṃha *
vyāghra * ṛkṣa * tarakṣa ** mārā jīvīs * teṣāṃ sarveṣāṃ * sita-ātapatra-mahā-
vajra-uṣṇīṣaṃ mahā-pratyaṅgiraṃ ** yāvad-dvādaśa-yojana-abhy-antareṇa **
vidyā-bandhaṃ karomi * tejo-bandhaṃ karomi * para-vidyā-bandhaṃ karomi **
tadyathā oṃ anale viśade vīra-vajra-dhare bandha bandhani vajra-pāṇiḥ phaṭ
hūṃ trūṃ phaṭ svāhā
--------------------------------------
《愣严咒》
第一會
001南無薩怛他.蘇伽多耶.阿囉訶帝.三
藐三菩陀寫
002薩怛他.佛陀俱胝瑟尼釤
003南無薩婆.勃陀勃地.薩跢鞞弊
004南無薩多南.三藐三菩陀.俱知喃
005娑舍囉婆迦.僧伽喃
006南無盧雞阿羅漢哆喃
007南無蘇盧多波那喃
008南無娑羯唎陀伽彌喃
009南無盧雞三藐伽哆喃
010三藐伽波囉.底波多那喃
011南無提婆離瑟赧
_ 81 _