Sri Vageesha Priyah eSouvenir May 2014 | Page 76
ब्रह्मवचयसपूणायय तेजसोज्ज्वशलताय च ।
्
स्पृहणरयचशरत्राय शनस्स्स्पृहायास्त ु मङ्गलम ॥६॥
िव्याय िशवतव्याय िवािावाय िूष्णवीः ।
्
िावयशि यमेवािीः तस्म ै िव्याय मङ्गलम ॥७॥
कोपावलेपदूराय करुणामृतवशष यणे ।
्
शवलसन्मन्दहासाय तस्म ै सौम्याय मङ्गलम ॥८॥
ु
श्रहयास्याज्ञया लब्ध-तररयाश्मसेशवने ।
्
ु
नव्यवागरशगरवे तस्म ै सेव्याय मङ्गलम ॥९॥
धमुं सञ्चालयामास यश्चतशु ियीः पदैरशप ।
्
कलौ पद्भ्ां चलन्नेव तस्म ै श्ेष्ठाय मङ्गलम ॥१०॥
ु
सवे चात्मगणाीः सवायीः शवद्ाीः सवायीः च शसद्धयीः ।
्
यमेवाशश्त्य दरव्यशि तस्म ै शदव्याय मङ्गलम ॥११॥
मङ्गलं श्रहयग्ररवशनत्यकै ङ्कययशाशलने ।
्
ु
नव्यवागरशमनये िूयो िूयोऽस्त ु मङ्गलम ॥१२॥
S-6