Sri Vageesha Priyah eSouvenir May 2014 | Page 76

ब्रह्मवचयसपूणायय तेजसोज्ज्वशलताय च । ् स्पृहणरयचशरत्राय शनस्स्स्पृहायास्त ु मङ्गलम ॥६॥ िव्याय िशवतव्याय िवािावाय िूष्णवीः । ् िावयशि यमेवािीः तस्म ै िव्याय मङ्गलम ॥७॥ कोपावलेपदूराय करुणामृतवशष यणे । ् शवलसन्मन्दहासाय तस्म ै सौम्याय मङ्गलम ॥८॥ ु श्रहयास्याज्ञया लब्ध-तररयाश्मसेशवने । ् ु नव्यवागरशगरवे तस्म ै सेव्याय मङ्गलम ॥९॥ धमुं सञ्चालयामास यश्चतशु ियीः पदैरशप । ् कलौ पद्भ्ां चलन्नेव तस्म ै श्ेष्ठाय मङ्गलम ॥१०॥ ु सवे चात्मगणाीः सवायीः शवद्ाीः सवायीः च शसद्धयीः । ् यमेवाशश्त्य दरव्यशि तस्म ै शदव्याय मङ्गलम ॥११॥ मङ्गलं श्रहयग्ररवशनत्यकै ङ्कययशाशलने । ् ु नव्यवागरशमनये िूयो िूयोऽस्त ु मङ्गलम ॥१२॥ S-6