Sri Vageesha Priyah eSouvenir May 2014 | Page 77

॥ श्रीः॥ ु ॥ श्रलक्ष्मरहयवदन लक्ष्मरनारायण वेणगोपाल परब्रह्मणे नमीः॥ ु ॥ श्र शठकोप रामानज देशशके भ्यो नमीः॥ ु ॥ श्र ब्रह्मतन्त्र स्वतन्त्र परकाल गरुपरम्पराय ै नमीः॥ अस्माकं परकालमठ स्वामर माकरल ् घटाम्ब ु अशनरुद्ध दासीः (बालकीः) बेंगळू रु ॥श्रमदशिनव वागरश ब्रह्मतन्त्र स्वतन्त्र परकाल यतरन्द्र महादेशशकाय नमीः॥ अस्माकं स्वामर श्रमदशिनव वागरशब्रह्मतन्त्रस्वतन्त्र परकाल महादेशशकीः। सीः श्रब्रह्मतन्त्रस्वतन्त्र परकाल मठस्य षशरं शीः परठाशधपशतीः अशस्त। स्वामर १९९२ तमे वषे शपठाशधपशतीः आसरत ् । सीः २२ ् ् वषायीः हयग्ररवाय मठाय च कैं कययम अकरोत । सीः श्रलक्ष्मरहयग्ररवस्य शवग्रहाय िगवदाराधनं करोशत। एतत ् शवग्रहीः देशशके न आराशधतीः आसरत ् । स्वामर एकीः महात्मा अशस्त। सीः अशधकसमयं दरघयतपशस िवशत। स्वामर इदानरमशप सशियीः स्वतन्त्रीः च िवशत। स्वामर तस्य कायुं िक्त्या करोशत। ् ु स्वामर मम पञ्चसंस्कार आचाययीः अशप िवशत। एतत मम परमिग्यं परमसकृ तं च अशस्त। श्रमते श्रलक्ष्मरहयग्ररव शदव्यपादुकासेवक श्रमदशिनव वागरशब्रह्मतन्त्र्स्स्वतन्त्र परकाल महादेशशकाय नमो नमीः। माकरल ् घटाम्ब ु अशनरुद्ध दासीः (बालकीः) S-7