Sri Vageesha Priyah eSouvenir May 2014 | Page 35
॥ श्रीः॥
ु
॥ श्रलक्ष्मरहयवदन लक्ष्मरनारायण वेणगोपाल परब्रह्मणे नमीः॥
ु
॥ श्र शठकोप रामानज देशशके भ्यो नमीः॥
ु
॥ श्र ब्रह्मतन्त्र स्वतन्त्र परकाल गरुपरम्परायै नमीः॥
ु
॥ श्रकृ ष्णराज महाराज कण्ठररव शवरशचत परकालगरुपरम्परा ॥
्
ु थ
ु
श्रमाशन्वष्णमहालक्ष्मरशवथष्वक्सेनस्ततीः परम । द्राशवडाम्नायशनमाथता शठकोपमहामशनीः ॥१॥
्
ु
ु
ु
थ
श्रमन्नाथमनरन्द्रश्च पण्डररकािसंज्ञकीः । रामशमश्ोयामनायथीः काञ्चरपूणस्ततीः परम ॥२॥
ु
पाञ्चरात्रागमप्रोत सम्प्रदायप्रकाशकीः । श्रभाष्यकारश्श्शॆषाम्शो रामानजयतरश्वरीः ॥३॥
ु
ु
प्रणताशतथहरश्च ैव ततो रामानजाशभधीः । श्ररङ्गराजवयथश्चवाशदहंसाम्बदस्तथा ॥४॥
ु
श्ररामानजशसद्धान्त व्यवर्स्ापनदरशितीः । वेदमागथप्रशतिाता वेदान्ताचायथदशे शकीः ॥५॥
ु
शवश्वाशमत्रकुलोद्भूतवरदायथगरूत्तमीः । सवथतन्त्रस्वतन्त्रश्रब्रह्मतन्त्रयतरश्वरीः ॥६॥
ु
ततीः श्रवात्स्यवेदान्तरामानजयतरश्वरीः । ब्रह्मतन्त्रस्वतन्त्रायथीः श्रशनवासयतरश्वरीः ॥७॥
परकालयतरन्द्रश्च वेदान्तयशतशेखरीः । श्रवासब्रह्मतन्त्रायो नारायणयतरश्वरीः ॥८॥
ु
श्ररङ्गराजयोगरन्द्रो ब्रह्मतन्त्रयतरश्वरीः । यशतराजमहायोगरवरदायथमहामशनीः ॥९॥
पराङ्कुशमहायोगर कशवताशकि कके सरर । वेदान्तयशतवयथश्च ज्ञानाशब्धब्रह्मतन्त्रकीः ॥१०॥
ु
वररराघवयोगरन्द्रोवरदागमशेखरीः । वराहाशभदयोगरन्द्रमशनवेदान्तलक्ष्मणीः ॥११॥
ु
तथा वेदान्तयोगरन्द्रीः परकालमहामशनीः । श्रवासपरकालायथीः श्रवासोशभनवस्तथा ॥१२॥
ु
वेदान्तपरकालायथीः श्रशनवासयतरश्वरीः । तपश्श्शरलोज्ञानशनशध रामानजयतरश्वरीः ॥१३॥
घंटांश श्रब्रह्मतन्त्र परकाल यतरश्वरीः । श्रवेदान्तब्रह्मतन्त्र परकालयतरश्वरीः ॥१४॥
शवशशष्टािैत शसद्धान्त शनधाथरण शवचिणीः । सवथशास्त्राथथतत्वज्ञस्तपश्श्शरलोशजतेशन्द्रयीः ॥१५॥
ु
राजाशधराजपूज्ांशि राजेन्द्रान्वयदेशशकीः । महशनय्यगणाम्भोशधभाथष्यकार समप्रभीः ॥१६॥
े
श्रशनवासब्रह्मतन्त्रपरकालयतरश्वरीः । शेषाचलाशद िेत्रष ु जगत्ख्यातो शवराजते ॥१७॥
े
श्रहयास्य कृ पापूण थ श्रकृ ष्णेन्द्रण शनशमथता । परकालयतरन्द्राणां जरयाद्गरुपरम्परा ॥१८॥
ु
G-27