Sri Vageesha Priyah eSouvenir May 2014 | Page 35

॥ श्रीः॥ ु ॥ श्रलक्ष्मरहयवदन लक्ष्मरनारायण वेणगोपाल परब्रह्मणे नमीः॥ ु ॥ श्र शठकोप रामानज देशशके भ्यो नमीः॥ ु ॥ श्र ब्रह्मतन्त्र स्वतन्त्र परकाल गरुपरम्परायै नमीः॥ ु ॥ श्रकृ ष्णराज महाराज कण्ठररव शवरशचत परकालगरुपरम्परा ॥ ् ु थ ु श्रमाशन्वष्णमहालक्ष्मरशवथष्वक्सेनस्ततीः परम । द्राशवडाम्नायशनमाथता शठकोपमहामशनीः ॥१॥ ् ु ु ु थ श्रमन्नाथमनरन्द्रश्च पण्डररकािसंज्ञकीः । रामशमश्ोयामनायथीः काञ्चरपूणस्ततीः परम ॥२॥ ु पाञ्चरात्रागमप्रोत सम्प्रदायप्रकाशकीः । श्रभाष्यकारश्श्शॆषाम्शो रामानजयतरश्वरीः ॥३॥ ु ु प्रणताशतथहरश्च ैव ततो रामानजाशभधीः । श्ररङ्गराजवयथश्चवाशदहंसाम्बदस्तथा ॥४॥ ु श्ररामानजशसद्धान्त व्यवर्स्ापनदरशितीः । वेदमागथप्रशतिाता वेदान्ताचायथदशे शकीः ॥५॥ ु शवश्वाशमत्रकुलोद्भूतवरदायथगरूत्तमीः । सवथतन्त्रस्वतन्त्रश्रब्रह्मतन्त्रयतरश्वरीः ॥६॥ ु ततीः श्रवात्स्यवेदान्तरामानजयतरश्वरीः । ब्रह्मतन्त्रस्वतन्त्रायथीः श्रशनवासयतरश्वरीः ॥७॥ परकालयतरन्द्रश्च वेदान्तयशतशेखरीः । श्रवासब्रह्मतन्त्रायो नारायणयतरश्वरीः ॥८॥ ु श्ररङ्गराजयोगरन्द्रो ब्रह्मतन्त्रयतरश्वरीः । यशतराजमहायोगरवरदायथमहामशनीः ॥९॥ पराङ्कुशमहायोगर कशवताशकि कके सरर । वेदान्तयशतवयथश्च ज्ञानाशब्धब्रह्मतन्त्रकीः ॥१०॥ ु वररराघवयोगरन्द्रोवरदागमशेखरीः । वराहाशभदयोगरन्द्रमशनवेदान्तलक्ष्मणीः ॥११॥ ु तथा वेदान्तयोगरन्द्रीः परकालमहामशनीः । श्रवासपरकालायथीः श्रवासोशभनवस्तथा ॥१२॥ ु वेदान्तपरकालायथीः श्रशनवासयतरश्वरीः । तपश्श्शरलोज्ञानशनशध रामानजयतरश्वरीः ॥१३॥ घंटांश श्रब्रह्मतन्त्र परकाल यतरश्वरीः । श्रवेदान्तब्रह्मतन्त्र परकालयतरश्वरीः ॥१४॥ शवशशष्टािैत शसद्धान्त शनधाथरण शवचिणीः । सवथशास्त्राथथतत्वज्ञस्तपश्श्शरलोशजतेशन्द्रयीः ॥१५॥ ु राजाशधराजपूज्ांशि राजेन्द्रान्वयदेशशकीः । महशनय्यगणाम्भोशधभाथष्यकार समप्रभीः ॥१६॥ े श्रशनवासब्रह्मतन्त्रपरकालयतरश्वरीः । शेषाचलाशद िेत्रष ु जगत्ख्यातो शवराजते ॥१७॥ े श्रहयास्य कृ पापूण थ श्रकृ ष्णेन्द्रण शनशमथता । परकालयतरन्द्राणां जरयाद्गरुपरम्परा ॥१८॥ ु G-27