Sri Vageesha Priyah eSouvenir May 2014 | Page 34

॥ श्रीः॥ ु ॥ श्रलक्ष्मरहयवदन लक्ष्मरनारायण वेणगोपाल परब्रह्मणे नमीः॥ ु ॥ श्र शठकोप रामानज देशशके भ्यो नमीः॥ ु ॥ श्र ब्रह्मतन्त्र स्वतन्त्र परकाल गरुपरम्परायै नमीः॥ ् ॥ श्र शितरय वेदान्त परकालमहादेशशक कृ तं श्रमद्घंटावतार परकालमहादेशशक मङ्गलम॥ ु शवशशष्टािैतशसद्धान्त प्रशतिापनदशिणम।् श्रब्रह्मतन्त्र घंटांश परकालगरुं भजे॥१॥ ् ् ु ु अनन्तकल्याणगणान ध्यायंध्यायं रमेशशतीः। आनन्दाणथवमिाय घंटांशायाथय मङ्गलम॥२॥ ् ु धातवषे धशनिायां त ैषमासे शसतच्छदे। अवतरणाथयघंटांश परकालायमङ्गलम॥३॥ ् ु ै ु या श्ोणायामिद्घंटा वेदान्ताचायथरूशपणर। धशनिायां पनरुदैत्सशे त तर्क्ाथय मङ्गलम॥४॥ ् पशवत्रतमचयाथय पयाथयशठवैशरणे। भूलोकाद्बतसूयाथय घंटांशायाथय मङ्गलम॥५॥ ु ् आराशधत हयग्ररव लक्ष्मरनारायणायनीः। दैवतायास्त ु घंटांश परकालाय मङ्गलम॥६॥ ् सनातन ब्रह्मतन्त्र परकालमठ िये। आशधपत्यं प्रपन्नाय घंटांशायाथय मङ्गलम॥७॥ ् ु भशतप्रपत्त्यपघ्नाय ज्ञानवैराग्यभूमये। श्रब्रह्मतन्त्र घंटांश परकालाय मङ्गलम॥८॥ ् भास्करारण्यदावाय यादवाशहगरुत्मते। शङ्कराचलशंबाय श्लाघ्यचयाथय मङ्गलम॥९॥ ् ु ु शार्क्ोलूर्क्ािपादाशद िपणे शनपणात्मने। िण्णिपणकायास्त ु शिशतिेमाय मङ्गलम॥१०॥ ् ु ताथागतपदर्ध्वंस साधकायसमेधसे। अबाशधताथ थबोधाथ थ स्वावताराय मङ्गलम॥११॥ ् अध्यात्मशवद्याशनिेपशवद्यासंरिकात्मने। सािात्कृ तहयग्ररव दाशिण्यायास्त ु मङ्गलम॥१२॥ ् ु ु शनगमान्तयगरगूढ शनशधर्स्ाथ थग्रहायनीः। सगं शास्त्राथ थमशखलमातन्वानाय मङ्गलम॥१३॥ श्रमच्छ्ररशनगमान्तदेशशकमशण श्रब्रह्मतन्त्राशदम प्राचायथक्रमभाशवताद्भत हयग्ररवाय शदव्यौजसे। ु ् भूमरकल्पमहररुहाशयतदया दाशिण्यरत्नाकर श्रकृ ष्णशिशतपालपूशजत पदाम्भोजाय सन्मङ्गलम॥१४॥ ् ् ु यात्रायां वृषशैलकांशचनगरश्ररङ्गसेत्वाशदषर्स्ास्नून भागवतान प्रतोष्यकनकै मष्टान्नरत्नाम्बरैीः। ृथ ् तत्तद्बाह्यकुदृशष्टवाशदशवजयं चाधाय वाचाम्बरैीः प्राप्तश्रयदुभूधरायजगदाचायाथय सन्मङ्गलम॥१५॥ थ ु श्रमद्रामावरजपरकालायथसद्देशशकात्त श्रमद्भाष्यप्रपदनरहस्याथतयाथश्माय। श्रमद्घंटावतरपरकालायथ पयाथय यावच्चन्द्राशदत्यं प्रभवत ु महन्म ङ्गलमङ्गलाय॥१६॥ मशच्चत्ते सशन्नधत्तां शमदमवसशतस्सवथतन्त्रस्वतन्त्रीः काषायरसशत्रदण्डीः करधृतकरकोहृद्यपद्मािमालीः। ु ु दरव्यशद्दव्योर्ध्वथपण्रोशदनकरसमभास्सशच्छखस्सोपवरतोदोरं चच्छं खचक्रीः कशलमथनगरुश्श्श्रशघंटावतारीः॥१७॥ ु घंटावतारपरकालगरोीः पादाब्जे सन्मङ्गलं शवशनशहतं पठतां जनानाम।् ् तेजोऽशितरयमनपायरमासहायमोजायतां हृदयसरशम्न शनरन्तरायम॥१८॥ G-26