Sri Vageesha Priyah eSouvenir May 2014 | Page 32

॥ श्रीः॥ ु ॥ श्रलक्ष्मरहयवदन लक्ष्मरनारायण वेणगोपाल परब्रह्मणे नमीः॥ ु ॥ श्र शठकोप रामानज देशशके भ्यो नमीः॥ ु ॥ श्र ब्रह्मतन्त्र स्वतन्त्र परकाल गरुपरम्परायै नमीः॥ ् ॥ श्रशनवासपरकालमहादेशशक कृ तं परकाल महादेशशक मङ्गलम॥ (From the palm leaf manuscripts of Bruhadgranthabhandaram of Sri Brahmatantra Swatantra Parakala Swamy matam) ु शमदमगणशरलं शाश्वतानन्दलरलं शवशजतकुमशतजालं वरतरागाशदमूलम।् ् ु ु नतजनपशरपालं नाथपादाब्जलोलं गरुशमह परकालं नौशमभक्त्यानवेलम॥१॥ ् श्रमते भशतवैराग्य धरमते शवशदतात्मने। शचरकालं यतरन्द्राय परकालाय मङ्गलम॥२॥ ् ु माधवेमाशसचाद्राथयां मादृशानशभरशितम।् मन्मथाब्देवतरणाथय मन्नाथायास्त ु मङ्गलम॥३॥ ् ु सरोजबरजतलसर सरालं कृत विसे। करां शचत शत्रदण्डाय परकालाय मङ्गलम॥४॥ ् ु कुशटलान्यमतोन्मूल चटुलायोपवरशतने। शनशटलाद्युल्लसत्पण्र पटलायास्त ु मङ्गलम॥५॥ ् ु द्रशमडोपशनषत्तत्त्वं समद्धतं ु स्व