Sri Vageesha Priyah eSouvenir May 2014 | Page 32
॥ श्रीः॥
ु
॥ श्रलक्ष्मरहयवदन लक्ष्मरनारायण वेणगोपाल परब्रह्मणे नमीः॥
ु
॥ श्र शठकोप रामानज देशशके भ्यो नमीः॥
ु
॥ श्र ब्रह्मतन्त्र स्वतन्त्र परकाल गरुपरम्परायै नमीः॥
्
॥ श्रशनवासपरकालमहादेशशक कृ तं परकाल महादेशशक मङ्गलम॥
(From the palm leaf manuscripts of Bruhadgranthabhandaram of Sri Brahmatantra Swatantra
Parakala Swamy matam)
ु
शमदमगणशरलं शाश्वतानन्दलरलं शवशजतकुमशतजालं वरतरागाशदमूलम।्
्
ु
ु
नतजनपशरपालं नाथपादाब्जलोलं गरुशमह परकालं नौशमभक्त्यानवेलम॥१॥
्
श्रमते भशतवैराग्य धरमते शवशदतात्मने। शचरकालं यतरन्द्राय परकालाय मङ्गलम॥२॥
्
ु
माधवेमाशसचाद्राथयां मादृशानशभरशितम।् मन्मथाब्देवतरणाथय मन्नाथायास्त ु मङ्गलम॥३॥
्
ु
सरोजबरजतलसर सरालं कृत विसे। करां शचत शत्रदण्डाय परकालाय मङ्गलम॥४॥
्
ु
कुशटलान्यमतोन्मूल चटुलायोपवरशतने। शनशटलाद्युल्लसत्पण्र पटलायास्त ु मङ्गलम॥५॥
्
ु
द्रशमडोपशनषत्तत्त्वं समद्धतं ु स्व