Vagabond Multilingual Journal Spring 2014 | Page 16
भोजकथा
पूर्वकाले आर्यपुत्रः भोजः नाम आसीत् । सः महायुयुत्सुः आसीत् । अचिन्तयत् सर्वे विवादवस्तवः
निर्णीतव्याः युद्धेन इति । तस्मै किं प्रयोजनम् सुन्दरशब्दैः च बुद्ध्या । केवलम् ते प्रयुक्ताः ब्राह्मणैः
च कविभिः । सः क्षत्रियजात )