Vagabond Multilingual Journal Spring 2014 | Page 18

इति उक्त्वा आर्यपुत्रं अवदत् प्रियंवदान् प्रयोक्तव्यः यदा राक्षसाः दृश्यनते त्वया । यथा शिला वियुक्ता घर्षणेन नद्याः तथा राक्षसासेना वाचा इति । किं तु आर्यपुत्रः हैतुकः अस्ति । प्रतिवदति कथं मधुरवाक्यम् तान् पराजयते । मूर्ख ! हि म्रियामः इति उच्यते । मा मैवम् आर्य । राक्षसाः बलिकृताः न एव मायया अपि तु घोरवाक्यैः । यदि वदसि वा मधुरवाक्यं तदा राक्षसानां बलं न स्फुटति । भविष्यन्ति दुर्बलाः इति उच्यते मुनिकविना । एवं सति किं वक्ष्यामि इति आर्यपुत्रः पृच्छति । सत्वादः वक्तव्याः त्वया । यदि अपि परुषं वक्तुम इच्छसि न घोरवाचः वक्तव्याः । तथायथा त्वम् न मुह्येः राक्षसभयेन नेत्रे कर्णाभ्याम् नासे त्वचम् मुखम् च वृणु । किल (श्रुयते) दर्शनघ्वनिघ्राणस्पर्शमात्राः च व्योमनि रक्तस्य रसमात्राः राक्षससमीपे महायुयुत्सम् पातयिष्यति त्वात्मानम् रक्ष च वद वाक्यम् इति । आर्यपुत्रः संज्ञां अकरोत् किं तु चिन्तयति अहं वक्ष्यामि वाक्यम् तु रक्षणेभ्यः हेतुः नास्ति इति । यदा राक्षससेना राज्यम् उपगच्छति भोजः संगन्तुम् गच्छति सह मुनिकविना तु विना रक्षणेन । राजा वाक्यम् भाषितुम् सज्जीकरोति यथातथा यदा राक्षसाः राजसमीपे उपगच्छन्ति सः घोरमुखानि अपश्यत् च तेषाम् दन्तनिष्पेषान् अशृणोत् च दूषितमांसदुर्गंधम् अघ्रात् च हिंसास्पर्शम् अन्वभवत् च यदा सः व्योमनि रक्तरसम् अरसयत् आर्यपुत्रः भयात् मोहितः अभवत् । तस्य व्याकुलत्वे सः क्रूरवाक्यम् न मधुरवाक् )+