The shurangama mantra The shurangama mantra | Page 80

【《愣严咒》】 dvaitīyakās * traitīyakāś * cāturthakā * nitya-jvarā * viṣama-jvarā * vātikāḥ * paittikāś * ślaiṣmikās * sāṃ-nipātikās * sarva-jvarāś * śiro-Arttīr * vārdha-bādha- arocakā ** akṣi-rogaṃ * mukha-rogaṃ * hṛd-rogaṃ * gala-grahaṃ * karṇa-śūlaṃ * danta-śūlaṃ * hṛdaya-śūlaṃ * marman-śūlaṃ * pārśva-śūlaṃ * pṛṣṭha-śūlam * udara-śūlaṃ * kaṭi-śūlaṃ * vasti-śūlaṃ * ūru-śūlaṃ * nakha-śūlaṃ * hasta-śūlaṃ * pāda-śūlaṃ * sarva-aṅga-pratyaṅga-śūlaṃ ** bhūta-vetāḍa * ḍākinī * jvarā * dadrukāḥ * kaṇḍūḥ * kiṭi bhai lūtāvai * sarpā-loha-liṅgāḥ ** śoṣa trāsana gara * viṣa-yoga * agne * udaka * māra vaira kāntāra * akāla-mṛtyo ** try-ambuka * trai-lāṭa * vṛscika * sarpa * nakula * siṃha * vyāghra * ṛkṣa * tarakṣa ** mārā jīvīs * teṣāṃ sarveṣāṃ * sita-ātapatra-mahā-vajra-uṣṇīṣaṃ mahā-pratyaṅgiraṃ ** yāvad-dvādaśa-yojana-abhy-antareṇa ** vidyā-bandhaṃ karomi * tejo-bandhaṃ karomi * para-vidyā-bandhaṃ karomi ** tadyathā oṃ anale viśade vīra-vajra- dhare bandha bandhani vajra-pāṇiḥ phaṭ hūṃ trūṃ phaṭ svāhā -------------------------------------- 《愣严咒》 第一會 001南無薩怛他.蘇伽多耶.阿囉訶帝.三 藐三菩陀寫 002薩怛他.佛陀俱胝瑟尼釤 003南無薩婆.勃陀勃地.薩跢鞞弊 004南無薩多南.三藐三菩陀.俱知喃 005娑舍囉婆迦.僧伽喃 006南無盧雞阿羅漢哆喃 007南無蘇盧多波那喃 008南無娑羯唎陀伽彌喃 009南無盧雞三藐伽哆喃 010三藐伽波囉.底波多那喃 011南無提婆離瑟赧 012南無悉陀耶.毗地耶.陀囉離瑟赧 _ 80 _