The shurangama mantra The shurangama mantra | Page 80
【《愣严咒》】
dvaitīyakās * traitīyakāś * cāturthakā * nitya-jvarā * viṣama-jvarā * vātikāḥ *
paittikāś * ślaiṣmikās * sāṃ-nipātikās * sarva-jvarāś * śiro-Arttīr * vārdha-bādha-
arocakā ** akṣi-rogaṃ * mukha-rogaṃ * hṛd-rogaṃ * gala-grahaṃ * karṇa-śūlaṃ
* danta-śūlaṃ * hṛdaya-śūlaṃ * marman-śūlaṃ * pārśva-śūlaṃ * pṛṣṭha-śūlam *
udara-śūlaṃ * kaṭi-śūlaṃ * vasti-śūlaṃ * ūru-śūlaṃ * nakha-śūlaṃ * hasta-śūlaṃ
* pāda-śūlaṃ * sarva-aṅga-pratyaṅga-śūlaṃ ** bhūta-vetāḍa * ḍākinī * jvarā *
dadrukāḥ * kaṇḍūḥ * kiṭi bhai lūtāvai * sarpā-loha-liṅgāḥ ** śoṣa trāsana gara *
viṣa-yoga * agne * udaka * māra vaira kāntāra * akāla-mṛtyo ** try-ambuka *
trai-lāṭa * vṛscika * sarpa * nakula * siṃha * vyāghra * ṛkṣa * tarakṣa ** mārā
jīvīs * teṣāṃ sarveṣāṃ * sita-ātapatra-mahā-vajra-uṣṇīṣaṃ mahā-pratyaṅgiraṃ **
yāvad-dvādaśa-yojana-abhy-antareṇa ** vidyā-bandhaṃ karomi * tejo-bandhaṃ
karomi * para-vidyā-bandhaṃ karomi ** tadyathā oṃ anale viśade vīra-vajra-
dhare bandha bandhani vajra-pāṇiḥ phaṭ hūṃ trūṃ phaṭ svāhā
--------------------------------------
《愣严咒》
第一會
001南無薩怛他.蘇伽多耶.阿囉訶帝.三
藐三菩陀寫
002薩怛他.佛陀俱胝瑟尼釤
003南無薩婆.勃陀勃地.薩跢鞞弊
004南無薩多南.三藐三菩陀.俱知喃
005娑舍囉婆迦.僧伽喃
006南無盧雞阿羅漢哆喃
007南無蘇盧多波那喃
008南無娑羯唎陀伽彌喃
009南無盧雞三藐伽哆喃
010三藐伽波囉.底波多那喃
011南無提婆離瑟赧
012南無悉陀耶.毗地耶.陀囉離瑟赧
_ 80 _