Sri Vageesha Priyah eSouvenir | Page 12
श्रीः
लक्ष्मरहयास्यमरशानां वेदशासनिूषणम।्
्
नयपावागरशयशमनां नत्वा धत्ते स्ववाहकम ॥१॥
श्रवासब्रहतन्त्राणाां शतरुनक्षिसङ्गतम।्
ु ु ्
काशते कृ शतरत्नस्वां शवद्वद्रत्नानिावकम॥२॥
कृ ष्ण-कस्तूशर-रङ्गायिकृशतरत्नाशन लक्ष्मतीः
“नयपाश्रीः” स्मृशतशचह्नस्वां एधते स्वत्वलक्षणीः॥३॥
चत्वाशरग्रन्थरत्नाशन शनयताशन स्वरूपतीः।
काशमानाशन सत्वाशन समेधन्ताां यथाथितीः॥४॥
इमान्यधरत्य िक्ताशन हयास्यप्रशमताशन च।
्
गाहन्तामृतशवज्ञानां ज्ञानिास्करिास्वरम॥
इत्थां,
श्रचरण आदेशवशांवदीः
्
ु
महामहोपाध्यायीः वाग्देवरवरपिीः डा . ए .एस .वेङ्कटनाथन ्
ु
श्रकायिकताि परकालमठीः, महरशूरपरर
G-5