Sri Vageesha Priyah eSouvenir | Page 12

श्रीः लक्ष्मरहयास्यमरशानां वेदशासनिूषणम।् ् नयपावागरशयशमनां नत्वा धत्ते स्ववाहकम ॥१॥ श्रवासब्रहतन्त्राणाां शतरुनक्षिसङ्गतम।् ु ु ् काशते कृ शतरत्नस्वां शवद्वद्रत्नानिावकम॥२॥ कृ ष्ण-कस्तूशर-रङ्गायिकृशतरत्नाशन लक्ष्मतीः “नयपाश्रीः” स्मृशतशचह्नस्वां एधते स्वत्वलक्षणीः॥३॥ चत्वाशरग्रन्थरत्नाशन शनयताशन स्वरूपतीः। काशमानाशन सत्वाशन समेधन्ताां यथाथितीः॥४॥ इमान्यधरत्य िक्ताशन हयास्यप्रशमताशन च। ् गाहन्तामृतशवज्ञानां ज्ञानिास्करिास्वरम॥ इत्थां, श्रचरण आदेशवशांवदीः ् ु महामहोपाध्यायीः वाग्देवरवरपिीः डा . ए .एस .वेङ्कटनाथन ् ु श्रकायिकताि परकालमठीः, महरशूरपरर G-5